Declension table of ?śeṣanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativeśeṣanārāyaṇaḥ śeṣanārāyaṇau śeṣanārāyaṇāḥ
Vocativeśeṣanārāyaṇa śeṣanārāyaṇau śeṣanārāyaṇāḥ
Accusativeśeṣanārāyaṇam śeṣanārāyaṇau śeṣanārāyaṇān
Instrumentalśeṣanārāyaṇena śeṣanārāyaṇābhyām śeṣanārāyaṇaiḥ śeṣanārāyaṇebhiḥ
Dativeśeṣanārāyaṇāya śeṣanārāyaṇābhyām śeṣanārāyaṇebhyaḥ
Ablativeśeṣanārāyaṇāt śeṣanārāyaṇābhyām śeṣanārāyaṇebhyaḥ
Genitiveśeṣanārāyaṇasya śeṣanārāyaṇayoḥ śeṣanārāyaṇānām
Locativeśeṣanārāyaṇe śeṣanārāyaṇayoḥ śeṣanārāyaṇeṣu

Compound śeṣanārāyaṇa -

Adverb -śeṣanārāyaṇam -śeṣanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria