Declension table of ?śeṣanāga

Deva

MasculineSingularDualPlural
Nominativeśeṣanāgaḥ śeṣanāgau śeṣanāgāḥ
Vocativeśeṣanāga śeṣanāgau śeṣanāgāḥ
Accusativeśeṣanāgam śeṣanāgau śeṣanāgān
Instrumentalśeṣanāgena śeṣanāgābhyām śeṣanāgaiḥ śeṣanāgebhiḥ
Dativeśeṣanāgāya śeṣanāgābhyām śeṣanāgebhyaḥ
Ablativeśeṣanāgāt śeṣanāgābhyām śeṣanāgebhyaḥ
Genitiveśeṣanāgasya śeṣanāgayoḥ śeṣanāgānām
Locativeśeṣanāge śeṣanāgayoḥ śeṣanāgeṣu

Compound śeṣanāga -

Adverb -śeṣanāgam -śeṣanāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria