Declension table of ?śeṣakaraṇa

Deva

NeuterSingularDualPlural
Nominativeśeṣakaraṇam śeṣakaraṇe śeṣakaraṇāni
Vocativeśeṣakaraṇa śeṣakaraṇe śeṣakaraṇāni
Accusativeśeṣakaraṇam śeṣakaraṇe śeṣakaraṇāni
Instrumentalśeṣakaraṇena śeṣakaraṇābhyām śeṣakaraṇaiḥ
Dativeśeṣakaraṇāya śeṣakaraṇābhyām śeṣakaraṇebhyaḥ
Ablativeśeṣakaraṇāt śeṣakaraṇābhyām śeṣakaraṇebhyaḥ
Genitiveśeṣakaraṇasya śeṣakaraṇayoḥ śeṣakaraṇānām
Locativeśeṣakaraṇe śeṣakaraṇayoḥ śeṣakaraṇeṣu

Compound śeṣakaraṇa -

Adverb -śeṣakaraṇam -śeṣakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria