Declension table of ?śeṣakāritā

Deva

FeminineSingularDualPlural
Nominativeśeṣakāritā śeṣakārite śeṣakāritāḥ
Vocativeśeṣakārite śeṣakārite śeṣakāritāḥ
Accusativeśeṣakāritām śeṣakārite śeṣakāritāḥ
Instrumentalśeṣakāritayā śeṣakāritābhyām śeṣakāritābhiḥ
Dativeśeṣakāritāyai śeṣakāritābhyām śeṣakāritābhyaḥ
Ablativeśeṣakāritāyāḥ śeṣakāritābhyām śeṣakāritābhyaḥ
Genitiveśeṣakāritāyāḥ śeṣakāritayoḥ śeṣakāritānām
Locativeśeṣakāritāyām śeṣakāritayoḥ śeṣakāritāsu

Adverb -śeṣakāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria