Declension table of ?śeṣakārita

Deva

NeuterSingularDualPlural
Nominativeśeṣakāritam śeṣakārite śeṣakāritāni
Vocativeśeṣakārita śeṣakārite śeṣakāritāni
Accusativeśeṣakāritam śeṣakārite śeṣakāritāni
Instrumentalśeṣakāritena śeṣakāritābhyām śeṣakāritaiḥ
Dativeśeṣakāritāya śeṣakāritābhyām śeṣakāritebhyaḥ
Ablativeśeṣakāritāt śeṣakāritābhyām śeṣakāritebhyaḥ
Genitiveśeṣakāritasya śeṣakāritayoḥ śeṣakāritānām
Locativeśeṣakārite śeṣakāritayoḥ śeṣakāriteṣu

Compound śeṣakārita -

Adverb -śeṣakāritam -śeṣakāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria