Declension table of ?śeṣakāla

Deva

MasculineSingularDualPlural
Nominativeśeṣakālaḥ śeṣakālau śeṣakālāḥ
Vocativeśeṣakāla śeṣakālau śeṣakālāḥ
Accusativeśeṣakālam śeṣakālau śeṣakālān
Instrumentalśeṣakālena śeṣakālābhyām śeṣakālaiḥ śeṣakālebhiḥ
Dativeśeṣakālāya śeṣakālābhyām śeṣakālebhyaḥ
Ablativeśeṣakālāt śeṣakālābhyām śeṣakālebhyaḥ
Genitiveśeṣakālasya śeṣakālayoḥ śeṣakālānām
Locativeśeṣakāle śeṣakālayoḥ śeṣakāleṣu

Compound śeṣakāla -

Adverb -śeṣakālam -śeṣakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria