Declension table of ?śeṣaka

Deva

MasculineSingularDualPlural
Nominativeśeṣakaḥ śeṣakau śeṣakāḥ
Vocativeśeṣaka śeṣakau śeṣakāḥ
Accusativeśeṣakam śeṣakau śeṣakān
Instrumentalśeṣakeṇa śeṣakābhyām śeṣakaiḥ śeṣakebhiḥ
Dativeśeṣakāya śeṣakābhyām śeṣakebhyaḥ
Ablativeśeṣakāt śeṣakābhyām śeṣakebhyaḥ
Genitiveśeṣakasya śeṣakayoḥ śeṣakāṇām
Locativeśeṣake śeṣakayoḥ śeṣakeṣu

Compound śeṣaka -

Adverb -śeṣakam -śeṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria