Declension table of śeṣakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativeśeṣakṛṣṇaḥ śeṣakṛṣṇau śeṣakṛṣṇāḥ
Vocativeśeṣakṛṣṇa śeṣakṛṣṇau śeṣakṛṣṇāḥ
Accusativeśeṣakṛṣṇam śeṣakṛṣṇau śeṣakṛṣṇān
Instrumentalśeṣakṛṣṇena śeṣakṛṣṇābhyām śeṣakṛṣṇaiḥ śeṣakṛṣṇebhiḥ
Dativeśeṣakṛṣṇāya śeṣakṛṣṇābhyām śeṣakṛṣṇebhyaḥ
Ablativeśeṣakṛṣṇāt śeṣakṛṣṇābhyām śeṣakṛṣṇebhyaḥ
Genitiveśeṣakṛṣṇasya śeṣakṛṣṇayoḥ śeṣakṛṣṇānām
Locativeśeṣakṛṣṇe śeṣakṛṣṇayoḥ śeṣakṛṣṇeṣu

Compound śeṣakṛṣṇa -

Adverb -śeṣakṛṣṇam -śeṣakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria