Declension table of ?śeṣajāti

Deva

FeminineSingularDualPlural
Nominativeśeṣajātiḥ śeṣajātī śeṣajātayaḥ
Vocativeśeṣajāte śeṣajātī śeṣajātayaḥ
Accusativeśeṣajātim śeṣajātī śeṣajātīḥ
Instrumentalśeṣajātyā śeṣajātibhyām śeṣajātibhiḥ
Dativeśeṣajātyai śeṣajātaye śeṣajātibhyām śeṣajātibhyaḥ
Ablativeśeṣajātyāḥ śeṣajāteḥ śeṣajātibhyām śeṣajātibhyaḥ
Genitiveśeṣajātyāḥ śeṣajāteḥ śeṣajātyoḥ śeṣajātīnām
Locativeśeṣajātyām śeṣajātau śeṣajātyoḥ śeṣajātiṣu

Compound śeṣajāti -

Adverb -śeṣajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria