Declension table of ?śeṣahomaprayoga

Deva

MasculineSingularDualPlural
Nominativeśeṣahomaprayogaḥ śeṣahomaprayogau śeṣahomaprayogāḥ
Vocativeśeṣahomaprayoga śeṣahomaprayogau śeṣahomaprayogāḥ
Accusativeśeṣahomaprayogam śeṣahomaprayogau śeṣahomaprayogān
Instrumentalśeṣahomaprayogeṇa śeṣahomaprayogābhyām śeṣahomaprayogaiḥ śeṣahomaprayogebhiḥ
Dativeśeṣahomaprayogāya śeṣahomaprayogābhyām śeṣahomaprayogebhyaḥ
Ablativeśeṣahomaprayogāt śeṣahomaprayogābhyām śeṣahomaprayogebhyaḥ
Genitiveśeṣahomaprayogasya śeṣahomaprayogayoḥ śeṣahomaprayogāṇām
Locativeśeṣahomaprayoge śeṣahomaprayogayoḥ śeṣahomaprayogeṣu

Compound śeṣahomaprayoga -

Adverb -śeṣahomaprayogam -śeṣahomaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria