Declension table of ?śeṣadeva

Deva

MasculineSingularDualPlural
Nominativeśeṣadevaḥ śeṣadevau śeṣadevāḥ
Vocativeśeṣadeva śeṣadevau śeṣadevāḥ
Accusativeśeṣadevam śeṣadevau śeṣadevān
Instrumentalśeṣadevena śeṣadevābhyām śeṣadevaiḥ śeṣadevebhiḥ
Dativeśeṣadevāya śeṣadevābhyām śeṣadevebhyaḥ
Ablativeśeṣadevāt śeṣadevābhyām śeṣadevebhyaḥ
Genitiveśeṣadevasya śeṣadevayoḥ śeṣadevānām
Locativeśeṣadeve śeṣadevayoḥ śeṣadeveṣu

Compound śeṣadeva -

Adverb -śeṣadevam -śeṣadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria