Declension table of ?śeṣacakrapāṇi

Deva

MasculineSingularDualPlural
Nominativeśeṣacakrapāṇiḥ śeṣacakrapāṇī śeṣacakrapāṇayaḥ
Vocativeśeṣacakrapāṇe śeṣacakrapāṇī śeṣacakrapāṇayaḥ
Accusativeśeṣacakrapāṇim śeṣacakrapāṇī śeṣacakrapāṇīn
Instrumentalśeṣacakrapāṇinā śeṣacakrapāṇibhyām śeṣacakrapāṇibhiḥ
Dativeśeṣacakrapāṇaye śeṣacakrapāṇibhyām śeṣacakrapāṇibhyaḥ
Ablativeśeṣacakrapāṇeḥ śeṣacakrapāṇibhyām śeṣacakrapāṇibhyaḥ
Genitiveśeṣacakrapāṇeḥ śeṣacakrapāṇyoḥ śeṣacakrapāṇīnām
Locativeśeṣacakrapāṇau śeṣacakrapāṇyoḥ śeṣacakrapāṇiṣu

Compound śeṣacakrapāṇi -

Adverb -śeṣacakrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria