Declension table of ?śeṣabhūta

Deva

NeuterSingularDualPlural
Nominativeśeṣabhūtam śeṣabhūte śeṣabhūtāni
Vocativeśeṣabhūta śeṣabhūte śeṣabhūtāni
Accusativeśeṣabhūtam śeṣabhūte śeṣabhūtāni
Instrumentalśeṣabhūtena śeṣabhūtābhyām śeṣabhūtaiḥ
Dativeśeṣabhūtāya śeṣabhūtābhyām śeṣabhūtebhyaḥ
Ablativeśeṣabhūtāt śeṣabhūtābhyām śeṣabhūtebhyaḥ
Genitiveśeṣabhūtasya śeṣabhūtayoḥ śeṣabhūtānām
Locativeśeṣabhūte śeṣabhūtayoḥ śeṣabhūteṣu

Compound śeṣabhūta -

Adverb -śeṣabhūtam -śeṣabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria