Declension table of ?śeṣabhūta

Deva

MasculineSingularDualPlural
Nominativeśeṣabhūtaḥ śeṣabhūtau śeṣabhūtāḥ
Vocativeśeṣabhūta śeṣabhūtau śeṣabhūtāḥ
Accusativeśeṣabhūtam śeṣabhūtau śeṣabhūtān
Instrumentalśeṣabhūtena śeṣabhūtābhyām śeṣabhūtaiḥ śeṣabhūtebhiḥ
Dativeśeṣabhūtāya śeṣabhūtābhyām śeṣabhūtebhyaḥ
Ablativeśeṣabhūtāt śeṣabhūtābhyām śeṣabhūtebhyaḥ
Genitiveśeṣabhūtasya śeṣabhūtayoḥ śeṣabhūtānām
Locativeśeṣabhūte śeṣabhūtayoḥ śeṣabhūteṣu

Compound śeṣabhūta -

Adverb -śeṣabhūtam -śeṣabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria