Declension table of ?śeṣabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativeśeṣabhūṣaṇaḥ śeṣabhūṣaṇau śeṣabhūṣaṇāḥ
Vocativeśeṣabhūṣaṇa śeṣabhūṣaṇau śeṣabhūṣaṇāḥ
Accusativeśeṣabhūṣaṇam śeṣabhūṣaṇau śeṣabhūṣaṇān
Instrumentalśeṣabhūṣaṇena śeṣabhūṣaṇābhyām śeṣabhūṣaṇaiḥ śeṣabhūṣaṇebhiḥ
Dativeśeṣabhūṣaṇāya śeṣabhūṣaṇābhyām śeṣabhūṣaṇebhyaḥ
Ablativeśeṣabhūṣaṇāt śeṣabhūṣaṇābhyām śeṣabhūṣaṇebhyaḥ
Genitiveśeṣabhūṣaṇasya śeṣabhūṣaṇayoḥ śeṣabhūṣaṇānām
Locativeśeṣabhūṣaṇe śeṣabhūṣaṇayoḥ śeṣabhūṣaṇeṣu

Compound śeṣabhūṣaṇa -

Adverb -śeṣabhūṣaṇam -śeṣabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria