Declension table of ?śeṣabhujā

Deva

FeminineSingularDualPlural
Nominativeśeṣabhujā śeṣabhuje śeṣabhujāḥ
Vocativeśeṣabhuje śeṣabhuje śeṣabhujāḥ
Accusativeśeṣabhujām śeṣabhuje śeṣabhujāḥ
Instrumentalśeṣabhujayā śeṣabhujābhyām śeṣabhujābhiḥ
Dativeśeṣabhujāyai śeṣabhujābhyām śeṣabhujābhyaḥ
Ablativeśeṣabhujāyāḥ śeṣabhujābhyām śeṣabhujābhyaḥ
Genitiveśeṣabhujāyāḥ śeṣabhujayoḥ śeṣabhujānām
Locativeśeṣabhujāyām śeṣabhujayoḥ śeṣabhujāsu

Adverb -śeṣabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria