Declension table of ?śeṣabhuj

Deva

NeuterSingularDualPlural
Nominativeśeṣabhuk śeṣabhujī śeṣabhuñji
Vocativeśeṣabhuk śeṣabhujī śeṣabhuñji
Accusativeśeṣabhuk śeṣabhujī śeṣabhuñji
Instrumentalśeṣabhujā śeṣabhugbhyām śeṣabhugbhiḥ
Dativeśeṣabhuje śeṣabhugbhyām śeṣabhugbhyaḥ
Ablativeśeṣabhujaḥ śeṣabhugbhyām śeṣabhugbhyaḥ
Genitiveśeṣabhujaḥ śeṣabhujoḥ śeṣabhujām
Locativeśeṣabhuji śeṣabhujoḥ śeṣabhukṣu

Compound śeṣabhuk -

Adverb -śeṣabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria