Declension table of ?śeṣabhojin

Deva

NeuterSingularDualPlural
Nominativeśeṣabhoji śeṣabhojinī śeṣabhojīni
Vocativeśeṣabhojin śeṣabhoji śeṣabhojinī śeṣabhojīni
Accusativeśeṣabhoji śeṣabhojinī śeṣabhojīni
Instrumentalśeṣabhojinā śeṣabhojibhyām śeṣabhojibhiḥ
Dativeśeṣabhojine śeṣabhojibhyām śeṣabhojibhyaḥ
Ablativeśeṣabhojinaḥ śeṣabhojibhyām śeṣabhojibhyaḥ
Genitiveśeṣabhojinaḥ śeṣabhojinoḥ śeṣabhojinām
Locativeśeṣabhojini śeṣabhojinoḥ śeṣabhojiṣu

Compound śeṣabhoji -

Adverb -śeṣabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria