Declension table of ?śeṣabhojin

Deva

MasculineSingularDualPlural
Nominativeśeṣabhojī śeṣabhojinau śeṣabhojinaḥ
Vocativeśeṣabhojin śeṣabhojinau śeṣabhojinaḥ
Accusativeśeṣabhojinam śeṣabhojinau śeṣabhojinaḥ
Instrumentalśeṣabhojinā śeṣabhojibhyām śeṣabhojibhiḥ
Dativeśeṣabhojine śeṣabhojibhyām śeṣabhojibhyaḥ
Ablativeśeṣabhojinaḥ śeṣabhojibhyām śeṣabhojibhyaḥ
Genitiveśeṣabhojinaḥ śeṣabhojinoḥ śeṣabhojinām
Locativeśeṣabhojini śeṣabhojinoḥ śeṣabhojiṣu

Compound śeṣabhoji -

Adverb -śeṣabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria