Declension table of śeṣabhāva

Deva

MasculineSingularDualPlural
Nominativeśeṣabhāvaḥ śeṣabhāvau śeṣabhāvāḥ
Vocativeśeṣabhāva śeṣabhāvau śeṣabhāvāḥ
Accusativeśeṣabhāvam śeṣabhāvau śeṣabhāvān
Instrumentalśeṣabhāveṇa śeṣabhāvābhyām śeṣabhāvaiḥ śeṣabhāvebhiḥ
Dativeśeṣabhāvāya śeṣabhāvābhyām śeṣabhāvebhyaḥ
Ablativeśeṣabhāvāt śeṣabhāvābhyām śeṣabhāvebhyaḥ
Genitiveśeṣabhāvasya śeṣabhāvayoḥ śeṣabhāvāṇām
Locativeśeṣabhāve śeṣabhāvayoḥ śeṣabhāveṣu

Compound śeṣabhāva -

Adverb -śeṣabhāvam -śeṣabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria