Declension table of ?śeṣabhāga

Deva

MasculineSingularDualPlural
Nominativeśeṣabhāgaḥ śeṣabhāgau śeṣabhāgāḥ
Vocativeśeṣabhāga śeṣabhāgau śeṣabhāgāḥ
Accusativeśeṣabhāgam śeṣabhāgau śeṣabhāgān
Instrumentalśeṣabhāgeṇa śeṣabhāgābhyām śeṣabhāgaiḥ śeṣabhāgebhiḥ
Dativeśeṣabhāgāya śeṣabhāgābhyām śeṣabhāgebhyaḥ
Ablativeśeṣabhāgāt śeṣabhāgābhyām śeṣabhāgebhyaḥ
Genitiveśeṣabhāgasya śeṣabhāgayoḥ śeṣabhāgāṇām
Locativeśeṣabhāge śeṣabhāgayoḥ śeṣabhāgeṣu

Compound śeṣabhāga -

Adverb -śeṣabhāgam -śeṣabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria