Declension table of ?śeṣāvacayana

Deva

NeuterSingularDualPlural
Nominativeśeṣāvacayanam śeṣāvacayane śeṣāvacayanāni
Vocativeśeṣāvacayana śeṣāvacayane śeṣāvacayanāni
Accusativeśeṣāvacayanam śeṣāvacayane śeṣāvacayanāni
Instrumentalśeṣāvacayanena śeṣāvacayanābhyām śeṣāvacayanaiḥ
Dativeśeṣāvacayanāya śeṣāvacayanābhyām śeṣāvacayanebhyaḥ
Ablativeśeṣāvacayanāt śeṣāvacayanābhyām śeṣāvacayanebhyaḥ
Genitiveśeṣāvacayanasya śeṣāvacayanayoḥ śeṣāvacayanānām
Locativeśeṣāvacayane śeṣāvacayanayoḥ śeṣāvacayaneṣu

Compound śeṣāvacayana -

Adverb -śeṣāvacayanam -śeṣāvacayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria