Declension table of ?śeṣānna

Deva

NeuterSingularDualPlural
Nominativeśeṣānnam śeṣānne śeṣānnāni
Vocativeśeṣānna śeṣānne śeṣānnāni
Accusativeśeṣānnam śeṣānne śeṣānnāni
Instrumentalśeṣānnena śeṣānnābhyām śeṣānnaiḥ
Dativeśeṣānnāya śeṣānnābhyām śeṣānnebhyaḥ
Ablativeśeṣānnāt śeṣānnābhyām śeṣānnebhyaḥ
Genitiveśeṣānnasya śeṣānnayoḥ śeṣānnānām
Locativeśeṣānne śeṣānnayoḥ śeṣānneṣu

Compound śeṣānna -

Adverb -śeṣānnam -śeṣānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria