Declension table of ?śeṣāhi

Deva

MasculineSingularDualPlural
Nominativeśeṣāhiḥ śeṣāhī śeṣāhayaḥ
Vocativeśeṣāhe śeṣāhī śeṣāhayaḥ
Accusativeśeṣāhim śeṣāhī śeṣāhīn
Instrumentalśeṣāhiṇā śeṣāhibhyām śeṣāhibhiḥ
Dativeśeṣāhaye śeṣāhibhyām śeṣāhibhyaḥ
Ablativeśeṣāheḥ śeṣāhibhyām śeṣāhibhyaḥ
Genitiveśeṣāheḥ śeṣāhyoḥ śeṣāhīṇām
Locativeśeṣāhau śeṣāhyoḥ śeṣāhiṣu

Compound śeṣāhi -

Adverb -śeṣāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria