Declension table of ?śeṣāṅkagaṇanā

Deva

FeminineSingularDualPlural
Nominativeśeṣāṅkagaṇanā śeṣāṅkagaṇane śeṣāṅkagaṇanāḥ
Vocativeśeṣāṅkagaṇane śeṣāṅkagaṇane śeṣāṅkagaṇanāḥ
Accusativeśeṣāṅkagaṇanām śeṣāṅkagaṇane śeṣāṅkagaṇanāḥ
Instrumentalśeṣāṅkagaṇanayā śeṣāṅkagaṇanābhyām śeṣāṅkagaṇanābhiḥ
Dativeśeṣāṅkagaṇanāyai śeṣāṅkagaṇanābhyām śeṣāṅkagaṇanābhyaḥ
Ablativeśeṣāṅkagaṇanāyāḥ śeṣāṅkagaṇanābhyām śeṣāṅkagaṇanābhyaḥ
Genitiveśeṣāṅkagaṇanāyāḥ śeṣāṅkagaṇanayoḥ śeṣāṅkagaṇanānām
Locativeśeṣāṅkagaṇanāyām śeṣāṅkagaṇanayoḥ śeṣāṅkagaṇanāsu

Adverb -śeṣāṅkagaṇanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria