Declension table of ?śeṣādhikārīya

Deva

NeuterSingularDualPlural
Nominativeśeṣādhikārīyam śeṣādhikārīye śeṣādhikārīyāṇi
Vocativeśeṣādhikārīya śeṣādhikārīye śeṣādhikārīyāṇi
Accusativeśeṣādhikārīyam śeṣādhikārīye śeṣādhikārīyāṇi
Instrumentalśeṣādhikārīyeṇa śeṣādhikārīyābhyām śeṣādhikārīyaiḥ
Dativeśeṣādhikārīyāya śeṣādhikārīyābhyām śeṣādhikārīyebhyaḥ
Ablativeśeṣādhikārīyāt śeṣādhikārīyābhyām śeṣādhikārīyebhyaḥ
Genitiveśeṣādhikārīyasya śeṣādhikārīyayoḥ śeṣādhikārīyāṇām
Locativeśeṣādhikārīye śeṣādhikārīyayoḥ śeṣādhikārīyeṣu

Compound śeṣādhikārīya -

Adverb -śeṣādhikārīyam -śeṣādhikārīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria