Declension table of ?śeṣādhikārīya

Deva

MasculineSingularDualPlural
Nominativeśeṣādhikārīyaḥ śeṣādhikārīyau śeṣādhikārīyāḥ
Vocativeśeṣādhikārīya śeṣādhikārīyau śeṣādhikārīyāḥ
Accusativeśeṣādhikārīyam śeṣādhikārīyau śeṣādhikārīyān
Instrumentalśeṣādhikārīyeṇa śeṣādhikārīyābhyām śeṣādhikārīyaiḥ śeṣādhikārīyebhiḥ
Dativeśeṣādhikārīyāya śeṣādhikārīyābhyām śeṣādhikārīyebhyaḥ
Ablativeśeṣādhikārīyāt śeṣādhikārīyābhyām śeṣādhikārīyebhyaḥ
Genitiveśeṣādhikārīyasya śeṣādhikārīyayoḥ śeṣādhikārīyāṇām
Locativeśeṣādhikārīye śeṣādhikārīyayoḥ śeṣādhikārīyeṣu

Compound śeṣādhikārīya -

Adverb -śeṣādhikārīyam -śeṣādhikārīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria