Declension table of ?śeṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśeṣaṇam śeṣaṇe śeṣaṇāni
Vocativeśeṣaṇa śeṣaṇe śeṣaṇāni
Accusativeśeṣaṇam śeṣaṇe śeṣaṇāni
Instrumentalśeṣaṇena śeṣaṇābhyām śeṣaṇaiḥ
Dativeśeṣaṇāya śeṣaṇābhyām śeṣaṇebhyaḥ
Ablativeśeṣaṇāt śeṣaṇābhyām śeṣaṇebhyaḥ
Genitiveśeṣaṇasya śeṣaṇayoḥ śeṣaṇānām
Locativeśeṣaṇe śeṣaṇayoḥ śeṣaṇeṣu

Compound śeṣaṇa -

Adverb -śeṣaṇam -śeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria