Declension table of śeṣa

Deva

MasculineSingularDualPlural
Nominativeśeṣaḥ śeṣau śeṣāḥ
Vocativeśeṣa śeṣau śeṣāḥ
Accusativeśeṣam śeṣau śeṣān
Instrumentalśeṣeṇa śeṣābhyām śeṣaiḥ śeṣebhiḥ
Dativeśeṣāya śeṣābhyām śeṣebhyaḥ
Ablativeśeṣāt śeṣābhyām śeṣebhyaḥ
Genitiveśeṣasya śeṣayoḥ śeṣāṇām
Locativeśeṣe śeṣayoḥ śeṣeṣu

Compound śeṣa -

Adverb -śeṣam -śeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria