Declension table of ?ścotanmayūkha

Deva

MasculineSingularDualPlural
Nominativeścotanmayūkhaḥ ścotanmayūkhau ścotanmayūkhāḥ
Vocativeścotanmayūkha ścotanmayūkhau ścotanmayūkhāḥ
Accusativeścotanmayūkham ścotanmayūkhau ścotanmayūkhān
Instrumentalścotanmayūkhena ścotanmayūkhābhyām ścotanmayūkhaiḥ ścotanmayūkhebhiḥ
Dativeścotanmayūkhāya ścotanmayūkhābhyām ścotanmayūkhebhyaḥ
Ablativeścotanmayūkhāt ścotanmayūkhābhyām ścotanmayūkhebhyaḥ
Genitiveścotanmayūkhasya ścotanmayūkhayoḥ ścotanmayūkhānām
Locativeścotanmayūkhe ścotanmayūkhayoḥ ścotanmayūkheṣu

Compound ścotanmayūkha -

Adverb -ścotanmayūkham -ścotanmayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria