Declension table of ścota

Deva

MasculineSingularDualPlural
Nominativeścotaḥ ścotau ścotāḥ
Vocativeścota ścotau ścotāḥ
Accusativeścotam ścotau ścotān
Instrumentalścotena ścotābhyām ścotaiḥ ścotebhiḥ
Dativeścotāya ścotābhyām ścotebhyaḥ
Ablativeścotāt ścotābhyām ścotebhyaḥ
Genitiveścotasya ścotayoḥ ścotānām
Locativeścote ścotayoḥ ścoteṣu

Compound ścota -

Adverb -ścotam -ścotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria