Declension table of ?śaśvatkāma

Deva

NeuterSingularDualPlural
Nominativeśaśvatkāmam śaśvatkāme śaśvatkāmāni
Vocativeśaśvatkāma śaśvatkāme śaśvatkāmāni
Accusativeśaśvatkāmam śaśvatkāme śaśvatkāmāni
Instrumentalśaśvatkāmena śaśvatkāmābhyām śaśvatkāmaiḥ
Dativeśaśvatkāmāya śaśvatkāmābhyām śaśvatkāmebhyaḥ
Ablativeśaśvatkāmāt śaśvatkāmābhyām śaśvatkāmebhyaḥ
Genitiveśaśvatkāmasya śaśvatkāmayoḥ śaśvatkāmānām
Locativeśaśvatkāme śaśvatkāmayoḥ śaśvatkāmeṣu

Compound śaśvatkāma -

Adverb -śaśvatkāmam -śaśvatkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria