Declension table of ?śaśvatkāma

Deva

MasculineSingularDualPlural
Nominativeśaśvatkāmaḥ śaśvatkāmau śaśvatkāmāḥ
Vocativeśaśvatkāma śaśvatkāmau śaśvatkāmāḥ
Accusativeśaśvatkāmam śaśvatkāmau śaśvatkāmān
Instrumentalśaśvatkāmena śaśvatkāmābhyām śaśvatkāmaiḥ śaśvatkāmebhiḥ
Dativeśaśvatkāmāya śaśvatkāmābhyām śaśvatkāmebhyaḥ
Ablativeśaśvatkāmāt śaśvatkāmābhyām śaśvatkāmebhyaḥ
Genitiveśaśvatkāmasya śaśvatkāmayoḥ śaśvatkāmānām
Locativeśaśvatkāme śaśvatkāmayoḥ śaśvatkāmeṣu

Compound śaśvatkāma -

Adverb -śaśvatkāmam -śaśvatkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria