Declension table of śaśvat

Deva

NeuterSingularDualPlural
Nominativeśaśvat śaśvantī śaśvatī śaśvanti
Vocativeśaśvat śaśvantī śaśvatī śaśvanti
Accusativeśaśvat śaśvantī śaśvatī śaśvanti
Instrumentalśaśvatā śaśvadbhyām śaśvadbhiḥ
Dativeśaśvate śaśvadbhyām śaśvadbhyaḥ
Ablativeśaśvataḥ śaśvadbhyām śaśvadbhyaḥ
Genitiveśaśvataḥ śaśvatoḥ śaśvatām
Locativeśaśvati śaśvatoḥ śaśvatsu

Adverb -śaśvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria