Declension table of ?śaśolūkamukhī

Deva

FeminineSingularDualPlural
Nominativeśaśolūkamukhī śaśolūkamukhyau śaśolūkamukhyaḥ
Vocativeśaśolūkamukhi śaśolūkamukhyau śaśolūkamukhyaḥ
Accusativeśaśolūkamukhīm śaśolūkamukhyau śaśolūkamukhīḥ
Instrumentalśaśolūkamukhyā śaśolūkamukhībhyām śaśolūkamukhībhiḥ
Dativeśaśolūkamukhyai śaśolūkamukhībhyām śaśolūkamukhībhyaḥ
Ablativeśaśolūkamukhyāḥ śaśolūkamukhībhyām śaśolūkamukhībhyaḥ
Genitiveśaśolūkamukhyāḥ śaśolūkamukhyoḥ śaśolūkamukhīnām
Locativeśaśolūkamukhyām śaśolūkamukhyoḥ śaśolūkamukhīṣu

Compound śaśolūkamukhi - śaśolūkamukhī -

Adverb -śaśolūkamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria