Declension table of ?śaśiśikhāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśaśiśikhāmaṇiḥ śaśiśikhāmaṇī śaśiśikhāmaṇayaḥ
Vocativeśaśiśikhāmaṇe śaśiśikhāmaṇī śaśiśikhāmaṇayaḥ
Accusativeśaśiśikhāmaṇim śaśiśikhāmaṇī śaśiśikhāmaṇīn
Instrumentalśaśiśikhāmaṇinā śaśiśikhāmaṇibhyām śaśiśikhāmaṇibhiḥ
Dativeśaśiśikhāmaṇaye śaśiśikhāmaṇibhyām śaśiśikhāmaṇibhyaḥ
Ablativeśaśiśikhāmaṇeḥ śaśiśikhāmaṇibhyām śaśiśikhāmaṇibhyaḥ
Genitiveśaśiśikhāmaṇeḥ śaśiśikhāmaṇyoḥ śaśiśikhāmaṇīnām
Locativeśaśiśikhāmaṇau śaśiśikhāmaṇyoḥ śaśiśikhāmaṇiṣu

Compound śaśiśikhāmaṇi -

Adverb -śaśiśikhāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria