Declension table of ?śaśivimalā

Deva

FeminineSingularDualPlural
Nominativeśaśivimalā śaśivimale śaśivimalāḥ
Vocativeśaśivimale śaśivimale śaśivimalāḥ
Accusativeśaśivimalām śaśivimale śaśivimalāḥ
Instrumentalśaśivimalayā śaśivimalābhyām śaśivimalābhiḥ
Dativeśaśivimalāyai śaśivimalābhyām śaśivimalābhyaḥ
Ablativeśaśivimalāyāḥ śaśivimalābhyām śaśivimalābhyaḥ
Genitiveśaśivimalāyāḥ śaśivimalayoḥ śaśivimalānām
Locativeśaśivimalāyām śaśivimalayoḥ śaśivimalāsu

Adverb -śaśivimalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria