Declension table of ?śaśivimala

Deva

NeuterSingularDualPlural
Nominativeśaśivimalam śaśivimale śaśivimalāni
Vocativeśaśivimala śaśivimale śaśivimalāni
Accusativeśaśivimalam śaśivimale śaśivimalāni
Instrumentalśaśivimalena śaśivimalābhyām śaśivimalaiḥ
Dativeśaśivimalāya śaśivimalābhyām śaśivimalebhyaḥ
Ablativeśaśivimalāt śaśivimalābhyām śaśivimalebhyaḥ
Genitiveśaśivimalasya śaśivimalayoḥ śaśivimalānām
Locativeśaśivimale śaśivimalayoḥ śaśivimaleṣu

Compound śaśivimala -

Adverb -śaśivimalam -śaśivimalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria