Declension table of ?śaśivardhana

Deva

MasculineSingularDualPlural
Nominativeśaśivardhanaḥ śaśivardhanau śaśivardhanāḥ
Vocativeśaśivardhana śaśivardhanau śaśivardhanāḥ
Accusativeśaśivardhanam śaśivardhanau śaśivardhanān
Instrumentalśaśivardhanena śaśivardhanābhyām śaśivardhanaiḥ śaśivardhanebhiḥ
Dativeśaśivardhanāya śaśivardhanābhyām śaśivardhanebhyaḥ
Ablativeśaśivardhanāt śaśivardhanābhyām śaśivardhanebhyaḥ
Genitiveśaśivardhanasya śaśivardhanayoḥ śaśivardhanānām
Locativeśaśivardhane śaśivardhanayoḥ śaśivardhaneṣu

Compound śaśivardhana -

Adverb -śaśivardhanam -śaśivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria