Declension table of ?śaśivāsara

Deva

MasculineSingularDualPlural
Nominativeśaśivāsaraḥ śaśivāsarau śaśivāsarāḥ
Vocativeśaśivāsara śaśivāsarau śaśivāsarāḥ
Accusativeśaśivāsaram śaśivāsarau śaśivāsarān
Instrumentalśaśivāsareṇa śaśivāsarābhyām śaśivāsaraiḥ śaśivāsarebhiḥ
Dativeśaśivāsarāya śaśivāsarābhyām śaśivāsarebhyaḥ
Ablativeśaśivāsarāt śaśivāsarābhyām śaśivāsarebhyaḥ
Genitiveśaśivāsarasya śaśivāsarayoḥ śaśivāsarāṇām
Locativeśaśivāsare śaśivāsarayoḥ śaśivāsareṣu

Compound śaśivāsara -

Adverb -śaśivāsaram -śaśivāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria