Declension table of ?śaśivāṭikā

Deva

FeminineSingularDualPlural
Nominativeśaśivāṭikā śaśivāṭike śaśivāṭikāḥ
Vocativeśaśivāṭike śaśivāṭike śaśivāṭikāḥ
Accusativeśaśivāṭikām śaśivāṭike śaśivāṭikāḥ
Instrumentalśaśivāṭikayā śaśivāṭikābhyām śaśivāṭikābhiḥ
Dativeśaśivāṭikāyai śaśivāṭikābhyām śaśivāṭikābhyaḥ
Ablativeśaśivāṭikāyāḥ śaśivāṭikābhyām śaśivāṭikābhyaḥ
Genitiveśaśivāṭikāyāḥ śaśivāṭikayoḥ śaśivāṭikānām
Locativeśaśivāṭikāyām śaśivāṭikayoḥ śaśivāṭikāsu

Adverb -śaśivāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria