Declension table of ?śaśivaṃśajā

Deva

FeminineSingularDualPlural
Nominativeśaśivaṃśajā śaśivaṃśaje śaśivaṃśajāḥ
Vocativeśaśivaṃśaje śaśivaṃśaje śaśivaṃśajāḥ
Accusativeśaśivaṃśajām śaśivaṃśaje śaśivaṃśajāḥ
Instrumentalśaśivaṃśajayā śaśivaṃśajābhyām śaśivaṃśajābhiḥ
Dativeśaśivaṃśajāyai śaśivaṃśajābhyām śaśivaṃśajābhyaḥ
Ablativeśaśivaṃśajāyāḥ śaśivaṃśajābhyām śaśivaṃśajābhyaḥ
Genitiveśaśivaṃśajāyāḥ śaśivaṃśajayoḥ śaśivaṃśajānām
Locativeśaśivaṃśajāyām śaśivaṃśajayoḥ śaśivaṃśajāsu

Adverb -śaśivaṃśajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria