Declension table of ?śaśisuta

Deva

MasculineSingularDualPlural
Nominativeśaśisutaḥ śaśisutau śaśisutāḥ
Vocativeśaśisuta śaśisutau śaśisutāḥ
Accusativeśaśisutam śaśisutau śaśisutān
Instrumentalśaśisutena śaśisutābhyām śaśisutaiḥ śaśisutebhiḥ
Dativeśaśisutāya śaśisutābhyām śaśisutebhyaḥ
Ablativeśaśisutāt śaśisutābhyām śaśisutebhyaḥ
Genitiveśaśisutasya śaśisutayoḥ śaśisutānām
Locativeśaśisute śaśisutayoḥ śaśisuteṣu

Compound śaśisuta -

Adverb -śaśisutam -śaśisutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria