Declension table of ?śaśisannibhā

Deva

FeminineSingularDualPlural
Nominativeśaśisannibhā śaśisannibhe śaśisannibhāḥ
Vocativeśaśisannibhe śaśisannibhe śaśisannibhāḥ
Accusativeśaśisannibhām śaśisannibhe śaśisannibhāḥ
Instrumentalśaśisannibhayā śaśisannibhābhyām śaśisannibhābhiḥ
Dativeśaśisannibhāyai śaśisannibhābhyām śaśisannibhābhyaḥ
Ablativeśaśisannibhāyāḥ śaśisannibhābhyām śaśisannibhābhyaḥ
Genitiveśaśisannibhāyāḥ śaśisannibhayoḥ śaśisannibhānām
Locativeśaśisannibhāyām śaśisannibhayoḥ śaśisannibhāsu

Adverb -śaśisannibham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria