Declension table of ?śaśisannibha

Deva

MasculineSingularDualPlural
Nominativeśaśisannibhaḥ śaśisannibhau śaśisannibhāḥ
Vocativeśaśisannibha śaśisannibhau śaśisannibhāḥ
Accusativeśaśisannibham śaśisannibhau śaśisannibhān
Instrumentalśaśisannibhena śaśisannibhābhyām śaśisannibhaiḥ śaśisannibhebhiḥ
Dativeśaśisannibhāya śaśisannibhābhyām śaśisannibhebhyaḥ
Ablativeśaśisannibhāt śaśisannibhābhyām śaśisannibhebhyaḥ
Genitiveśaśisannibhasya śaśisannibhayoḥ śaśisannibhānām
Locativeśaśisannibhe śaśisannibhayoḥ śaśisannibheṣu

Compound śaśisannibha -

Adverb -śaśisannibham -śaśisannibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria