Declension table of ?śaśiprabha

Deva

NeuterSingularDualPlural
Nominativeśaśiprabham śaśiprabhe śaśiprabhāṇi
Vocativeśaśiprabha śaśiprabhe śaśiprabhāṇi
Accusativeśaśiprabham śaśiprabhe śaśiprabhāṇi
Instrumentalśaśiprabheṇa śaśiprabhābhyām śaśiprabhaiḥ
Dativeśaśiprabhāya śaśiprabhābhyām śaśiprabhebhyaḥ
Ablativeśaśiprabhāt śaśiprabhābhyām śaśiprabhebhyaḥ
Genitiveśaśiprabhasya śaśiprabhayoḥ śaśiprabhāṇām
Locativeśaśiprabhe śaśiprabhayoḥ śaśiprabheṣu

Compound śaśiprabha -

Adverb -śaśiprabham -śaśiprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria