Declension table of ?śaśiprabha

Deva

MasculineSingularDualPlural
Nominativeśaśiprabhaḥ śaśiprabhau śaśiprabhāḥ
Vocativeśaśiprabha śaśiprabhau śaśiprabhāḥ
Accusativeśaśiprabham śaśiprabhau śaśiprabhān
Instrumentalśaśiprabheṇa śaśiprabhābhyām śaśiprabhaiḥ śaśiprabhebhiḥ
Dativeśaśiprabhāya śaśiprabhābhyām śaśiprabhebhyaḥ
Ablativeśaśiprabhāt śaśiprabhābhyām śaśiprabhebhyaḥ
Genitiveśaśiprabhasya śaśiprabhayoḥ śaśiprabhāṇām
Locativeśaśiprabhe śaśiprabhayoḥ śaśiprabheṣu

Compound śaśiprabha -

Adverb -śaśiprabham -śaśiprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria