Declension table of ?śaśimukhā

Deva

FeminineSingularDualPlural
Nominativeśaśimukhā śaśimukhe śaśimukhāḥ
Vocativeśaśimukhe śaśimukhe śaśimukhāḥ
Accusativeśaśimukhām śaśimukhe śaśimukhāḥ
Instrumentalśaśimukhayā śaśimukhābhyām śaśimukhābhiḥ
Dativeśaśimukhāyai śaśimukhābhyām śaśimukhābhyaḥ
Ablativeśaśimukhāyāḥ śaśimukhābhyām śaśimukhābhyaḥ
Genitiveśaśimukhāyāḥ śaśimukhayoḥ śaśimukhānām
Locativeśaśimukhāyām śaśimukhayoḥ śaśimukhāsu

Adverb -śaśimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria