Declension table of ?śaśimat

Deva

MasculineSingularDualPlural
Nominativeśaśimān śaśimantau śaśimantaḥ
Vocativeśaśiman śaśimantau śaśimantaḥ
Accusativeśaśimantam śaśimantau śaśimataḥ
Instrumentalśaśimatā śaśimadbhyām śaśimadbhiḥ
Dativeśaśimate śaśimadbhyām śaśimadbhyaḥ
Ablativeśaśimataḥ śaśimadbhyām śaśimadbhyaḥ
Genitiveśaśimataḥ śaśimatoḥ śaśimatām
Locativeśaśimati śaśimatoḥ śaśimatsu

Compound śaśimat -

Adverb -śaśimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria