Declension table of ?śaśimaṇi

Deva

MasculineSingularDualPlural
Nominativeśaśimaṇiḥ śaśimaṇī śaśimaṇayaḥ
Vocativeśaśimaṇe śaśimaṇī śaśimaṇayaḥ
Accusativeśaśimaṇim śaśimaṇī śaśimaṇīn
Instrumentalśaśimaṇinā śaśimaṇibhyām śaśimaṇibhiḥ
Dativeśaśimaṇaye śaśimaṇibhyām śaśimaṇibhyaḥ
Ablativeśaśimaṇeḥ śaśimaṇibhyām śaśimaṇibhyaḥ
Genitiveśaśimaṇeḥ śaśimaṇyoḥ śaśimaṇīnām
Locativeśaśimaṇau śaśimaṇyoḥ śaśimaṇiṣu

Compound śaśimaṇi -

Adverb -śaśimaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria